bhairav kavach - An Overview

Wiki Article

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

उदरं च स मे तुष्टः क्षेत्रेशः पार्श्वतस्तथा



श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः



ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ click here ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।

Report this wiki page